B 272-8 Padmapurāṇa

Manuscript culture infobox

Filmed in: B 272/8
Title: Padmapurāṇa
Dimensions: 21 x 9.4 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1405
Remarks:

Reel No. B 272/8

Inventory No. 42298

Title Harivaṃśaśravaṇamāhātmya

Remarks assigned to the Padmapurāṇa

Author

Subject Mahātmya

Language Sanskrit

Text Features 9 ślokas of Harivaṃśa from Bhaviṣyāgama is available.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0. x 9.4 cm

Binding Hole

Folios 6+1=7

Lines per Folio 10

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the abbreviated title Ha.Mā and Ramaḥ

Place of Deposit NAK

Accession No. 4/1405/1

Manuscript Features

1 fol. avilble of bhaviṣyāgame harivaṃśapurāṇa 9 ślokas

Excerpts

Beginning

śrīgaṇeśāya namaḥ

dilīpa uvāca
bhagavan pitarosmākaṃ dagdhāḥ kapilatejasā
teṣā(2)m uddharaṇe gaṃgā proktā pūrvamaharṣiṇā
tenā putrasya me brahman na sukhaṃ vidyate kvacit
a(3)putrasya iyaṃ gaṃgā kathaṃ prāpyātidurlabhā

vasiṣtha uvāca

śṛṇu rājan prabhakṣyāmi ya(4)thā putro bhavet tava
harivaṃśasya śravaṇāt putras te bhavitā kila

dilīpa uvāca

bhaga(5)van kathayatv atra harivaṃśavidhiṃ parāṃ
āraṃbhe śravaṇe dāne pūjane ātmasādhane (fol. 1v1–5)

End

vājapeya sahasrasya (1)aśvamedhaśatasya ca
śravaṇāl labhate puṇyaṃ narānārī (!) na saṃśayaḥ
ādity ādi grahāḥ sa(2)rve viṣṇur daśadhṛtākṛtiḥ
brahmarudrādayoḥ devāḥ gaṃgādyā saritas tathā
puṣkarādyāś ca (3)tīrthā ye śrotārasya sadaiva hi
prayacchaṃti śubhaṃ tuṣṭā narasya śravaṇāt kila 113 (fol. 6r13–6v3)

Colophon

iti śrīpadmapurāṇokta harivaṃśaśravaṇamāhātmyavidhiḥ samāptaṃ śubham (!) (fol. 6v4)

Microfilm Details

Reel No. B 272/8

Date of Filming 01-05-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 02-05-2004