B 272-8 Padmapurāṇa
Manuscript culture infobox
Filmed in: B 272/8
Title: Padmapurāṇa
Dimensions: 21 x 9.4 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1405
Remarks:
Reel No. B 272/8
Inventory No. 42298
Title Harivaṃśaśravaṇamāhātmya
Remarks assigned to the Padmapurāṇa
Author
Subject Mahātmya
Language Sanskrit
Text Features 9 ślokas of Harivaṃśa from Bhaviṣyāgama is available.
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.0. x 9.4 cm
Binding Hole
Folios 6+1=7
Lines per Folio 10
Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the abbreviated title Ha.Mā and Ramaḥ
Place of Deposit NAK
Accession No. 4/1405/1
Manuscript Features
1 fol. avilble of bhaviṣyāgame harivaṃśapurāṇa 9 ślokas
Excerpts
Beginning
śrīgaṇeśāya namaḥ
dilīpa uvāca
bhagavan pitarosmākaṃ dagdhāḥ kapilatejasā
teṣā(2)m uddharaṇe gaṃgā proktā pūrvamaharṣiṇā
tenā putrasya me brahman na sukhaṃ vidyate kvacit
a(3)putrasya iyaṃ gaṃgā kathaṃ prāpyātidurlabhā
vasiṣtha uvāca
śṛṇu rājan prabhakṣyāmi ya(4)thā putro bhavet tava
harivaṃśasya śravaṇāt putras te bhavitā kila
dilīpa uvāca
bhaga(5)van kathayatv atra harivaṃśavidhiṃ parāṃ
āraṃbhe śravaṇe dāne pūjane ātmasādhane (fol. 1v1–5)
End
vājapeya sahasrasya (1)aśvamedhaśatasya ca
śravaṇāl labhate puṇyaṃ narānārī (!) na saṃśayaḥ
ādity ādi grahāḥ sa(2)rve viṣṇur daśadhṛtākṛtiḥ
brahmarudrādayoḥ devāḥ gaṃgādyā saritas tathā
puṣkarādyāś ca (3)tīrthā ye śrotārasya sadaiva hi
prayacchaṃti śubhaṃ tuṣṭā narasya śravaṇāt kila 113 (fol. 6r13–6v3)
Colophon
iti śrīpadmapurāṇokta harivaṃśaśravaṇamāhātmyavidhiḥ samāptaṃ śubham (!) (fol. 6v4)
Microfilm Details
Reel No. B 272/8
Date of Filming 01-05-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 02-05-2004